वांछित मन्त्र चुनें

नृ॒चक्षा॒ रक्ष॒: परि॑ पश्य वि॒क्षु तस्य॒ त्रीणि॒ प्रति॑ शृणी॒ह्यग्रा॑ । तस्या॑ग्ने पृ॒ष्टीर्हर॑सा शृणीहि त्रे॒धा मूलं॑ यातु॒धान॑स्य वृश्च ॥

अंग्रेज़ी लिप्यंतरण

nṛcakṣā rakṣaḥ pari paśya vikṣu tasya trīṇi prati śṛṇīhy agrā | tasyāgne pṛṣṭīr harasā śṛṇīhi tredhā mūlaṁ yātudhānasya vṛśca ||

पद पाठ

नृ॒ऽचक्षाः॑ । रक्षः॑ । परि॑ । प॒श्य॒ । वि॒क्षु । तस्य॑ । त्रीणि॑ । प्रति॑ । शृ॒णी॒हि॒ । अग्रा॑ । तस्य॑ । अ॒ग्ने॒ । पृ॒ष्टीः । हर॑सा । शृ॒णी॒हि॒ । त्रे॒धा । मूल॑म् । या॒तु॒ऽधान॑स्य । वृ॒श्च॒ ॥ १०.८७.१०

ऋग्वेद » मण्डल:10» सूक्त:87» मन्त्र:10 | अष्टक:8» अध्याय:4» वर्ग:6» मन्त्र:5 | मण्डल:10» अनुवाक:7» मन्त्र:10


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अग्ने) हे अग्रणायक सेनानी ! (नृचक्षाः) तू राष्ट्रनायकों का द्रष्टा हुआ (विक्षु रक्षः परि पश्य) प्रजाजनों में राक्षस-दुष्टजन को टटोल (तस्य त्रीणि-अग्रा-प्रति शृणीहि) उसके तीन मुख्यों सेनाबलों को नष्ट कर (तस्य पृष्टीः) उसके पार्श्वभागों-पक्ष लेनेवालों को नष्ट कर (यातुधानस्य मूलं वृश्च) पीड़ा देनेवाले के वेश या शस्त्रागार या छावनी को नष्ट कर ॥१०॥
भावार्थभाषाः - सेनानायक प्रजा में देखे कि कोई राष्ट्र का विरोधी दुष्टजन घुसा हुआ है क्या? उसे और उसको शरण देनेवाले को नष्ट करे ॥१०॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अग्ने) हे अग्रणायक ! (नृचक्षाः) त्वं राष्ट्रनायकानां द्रष्टा सन् (विक्षु रक्षः परि पश्य) प्रजासु राक्षसं जनं परितः पश्य (तस्य त्रीणि-अग्रा प्रति शृणीहि) तस्य त्रीणि खल्वग्राणि मुख्यानि सेनाबलानि प्रतिनाशय (तस्य पृष्टीः-हरसा शृणीहि) तस्य पार्श्वभागान् पक्षग्रहीतॄन् नाशय (यातुधानस्य मूलं वृश्च) यातनाधारकस्य दुष्टस्य मूलं वेशं शस्त्रागारं शिविरं वा (छिन्धि) छिन्नं कुरु ॥१०॥